शरः _śarḥ

शरः _śarḥ
शरः [शॄ-अच्]
1 An arrow, a shaft; क्व च निशितनिपाता वज्रसाराः शरास्ते Ś.1.1; शरश्च त्रिविधो ज्ञेयः स्त्री पुमाँश्च नपुंसकः । अग्रस्थूलो भवेन्नारी पश्चात्स्थूलो भवेत् पुमान् । समो नपुंसको ज्ञेयः Dhanur. 62-63.
-2 A kind of white reed or grass (Mar. देवनळ, बोरू); कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा Rām.3.15.22; शरकाण्डपाण्डुगण्डस्थला M.3.8; मुखेन सीता शरपाण्डुरेण R.14.26; Śi.11.3.
-3 The cream of slightly curdled milk, cream; आपो वा अर्कस्तद्यदपां शर आसीत् सम- हन्यत सा पृथिवी Bṛi. Up.1.2.2.
-4 Hurt, injury, wound.
-5 The number 'five'; cf. शराग्नि q. v.
-6 (In astr.) The versed sine of an arc.
-7 Kuśa grass; तथा शरेष्वपि MS.8.3.33 (शरशब्दस्यापि कुशेषु प्रयोगो दृश्यते ŚB. on ibid.); भृशरसं शरसंहितकान्तिके Rām. ch.4.7.
-रम् Water.
-Comp. -अग्निः the number 'thirtyfive'; शराग्निपरिमाणं च तत्रासौ वसते सुखम् Mb.13.17.26.
-अग्ऱ्यः an excellent arrow.
-अभ्यासः, -आघातः archery.
-असनम्, -आस्यम् an arrowshooter, a bow; शरासनं तेषु विकृष्यतामिदम् Ś.6.28; R.3.52; Ku.3.64.
-आक्षेपः flight of arrows.
-आरोपः, -आवापः a bow; तान् गृहीतशरावापान् Mb.1.189.13; आवापः also means quiver; चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम् Mb. 6.9.61.
-आवरः a quiver; शरावरौ शरैः पूर्णौ Rām.3. 64.49. (
-रम्) a coat of mail; तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् Rām.3.51.14.
-आवरणम् a shield; शितनिस्त्रिंश- हस्तस्य शरावणधारिणः Mb.6.61.28.
-आश्रयः a quiver.
-आसः a bow; Bhāg.
-आहत a. struck by an arrow.
-इषीका an arrow.
-इष्टः the mango tree.
-उपासनम् archery practice; स्मारी शरोपासनवेदिकेव N.14.54.
-ओघः a shower or multitude of arrows.
-काण़्डः 1 a reed- stalk.
-2 a shaft of an arrow.
-क्षेपः the range of an arrow-shot.
-घातः shooting with arrows, archery.
-जम् fresh butter.
-जः N. of Kārtikeya.
-जन्मन् m. an epithet of Kārtikeya; उमावृषाङ्कौ शरजन्मना यथा R.3.23.
-जालम् a multitude or dense mass of arrows; शरजालावृते व्योम्नि च्छायाभूते समन्ततः Mb.4.59.3.
-दुर्दिनम् a shower of arrows; Rām.
-धिः a quiver; सहशरधि निजं तथा कार्मुकम् Ki.18.16.
-पातः an arrow's flight. ˚स्थानम् a bow shot.
-पुङ्खः, -पुङ्खा the feathered end of an arrow.
-प्रवेगः a swift arrow.
-फलम् the blade or barb of an arrow.
-भङ्गः N. of a sage whom Rāma visited in the Daṇḍaka forest; अदः शरण्यं शरभङ्ग- नाम्नस्तपोवनं पावनमाहिताग्नेः R.13.45.
-भूः N. of Kārtikeya.
-भृष्टिः f. the point of an arrow.
-मल्लः a bow-man, an archer.
-यन्त्रकम् the string on which the palm-leaves of a manuscript are filed.
-वनम् (वणम्) 1 a thicket of reeds; आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा Me.47. °reee;उद्भवः, ˚भवः epithets of Kārtikeya.
-2 a bed of Kuśa grass; शरवणमेवेदं कुशवनमिति ŚB. on MS.8.3.33.
-वर्षः a shower or volley of arrows.
-वाणिः 1 the head of an arrow.
-2 an ar- cher.
-3 a maker of arrows.
-4 a foot-soldier.
-वृष्टिः f. a shower of arrows.
-व्रातः a mass or multitude of arrows.
-संधानम् taking aim with an arrow; शरसंधानं नाटयति Ś.1.
-संबाध a. covered with arrows; किमुक्तैः शर- संबाधाम् U.4.28 (v. l.).
-स्तम्बः a clump of reeds.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем решить контрольную работу

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”