- शरः _śarḥ
- शरः [शॄ-अच्]1 An arrow, a shaft; क्व च निशितनिपाता वज्रसाराः शरास्ते Ś.1.1; शरश्च त्रिविधो ज्ञेयः स्त्री पुमाँश्च नपुंसकः । अग्रस्थूलो भवेन्नारी पश्चात्स्थूलो भवेत् पुमान् । समो नपुंसको ज्ञेयः Dhanur. 62-63.-2 A kind of white reed or grass (Mar. देवनळ, बोरू); कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा Rām.3.15.22; शरकाण्डपाण्डुगण्डस्थला M.3.8; मुखेन सीता शरपाण्डुरेण R.14.26; Śi.11.3.-3 The cream of slightly curdled milk, cream; आपो वा अर्कस्तद्यदपां शर आसीत् सम- हन्यत सा पृथिवी Bṛi. Up.1.2.2.-4 Hurt, injury, wound.-5 The number 'five'; cf. शराग्नि q. v.-6 (In astr.) The versed sine of an arc.-7 Kuśa grass; तथा शरेष्वपि MS.8.3.33 (शरशब्दस्यापि कुशेषु प्रयोगो दृश्यते ŚB. on ibid.); भृशरसं शरसंहितकान्तिके Rām. ch.4.7.-रम् Water.-Comp. -अग्निः the number 'thirtyfive'; शराग्निपरिमाणं च तत्रासौ वसते सुखम् Mb.13.17.26.-अग्ऱ्यः an excellent arrow.-अभ्यासः, -आघातः archery.-असनम्, -आस्यम् an arrowshooter, a bow; शरासनं तेषु विकृष्यतामिदम् Ś.6.28; R.3.52; Ku.3.64.-आक्षेपः flight of arrows.-आरोपः, -आवापः a bow; तान् गृहीतशरावापान् Mb.1.189.13; आवापः also means quiver; चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम् Mb. 6.9.61.-आवरः a quiver; शरावरौ शरैः पूर्णौ Rām.3. 64.49. (-रम्) a coat of mail; तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् Rām.3.51.14.-आवरणम् a shield; शितनिस्त्रिंश- हस्तस्य शरावणधारिणः Mb.6.61.28.-आश्रयः a quiver.-आसः a bow; Bhāg.-आहत a. struck by an arrow.-इषीका an arrow.-इष्टः the mango tree.-उपासनम् archery practice; स्मारी शरोपासनवेदिकेव N.14.54.-ओघः a shower or multitude of arrows.-काण़्डः 1 a reed- stalk.-2 a shaft of an arrow.-क्षेपः the range of an arrow-shot.-घातः shooting with arrows, archery.-जम् fresh butter.-जः N. of Kārtikeya.-जन्मन् m. an epithet of Kārtikeya; उमावृषाङ्कौ शरजन्मना यथा R.3.23.-जालम् a multitude or dense mass of arrows; शरजालावृते व्योम्नि च्छायाभूते समन्ततः Mb.4.59.3.-दुर्दिनम् a shower of arrows; Rām.-धिः a quiver; सहशरधि निजं तथा कार्मुकम् Ki.18.16.-पातः an arrow's flight. ˚स्थानम् a bow shot.-पुङ्खः, -पुङ्खा the feathered end of an arrow.-प्रवेगः a swift arrow.-फलम् the blade or barb of an arrow.-भङ्गः N. of a sage whom Rāma visited in the Daṇḍaka forest; अदः शरण्यं शरभङ्ग- नाम्नस्तपोवनं पावनमाहिताग्नेः R.13.45.-भूः N. of Kārtikeya.-भृष्टिः f. the point of an arrow.-मल्लः a bow-man, an archer.-यन्त्रकम् the string on which the palm-leaves of a manuscript are filed.-वनम् (वणम्) 1 a thicket of reeds; आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा Me.47. °reee;उद्भवः, ˚भवः epithets of Kārtikeya.-2 a bed of Kuśa grass; शरवणमेवेदं कुशवनमिति ŚB. on MS.8.3.33.-वर्षः a shower or volley of arrows.-वाणिः 1 the head of an arrow.-2 an ar- cher.-3 a maker of arrows.-4 a foot-soldier.-वृष्टिः f. a shower of arrows.-व्रातः a mass or multitude of arrows.-संधानम् taking aim with an arrow; शरसंधानं नाटयति Ś.1.-संबाध a. covered with arrows; किमुक्तैः शर- संबाधाम् U.4.28 (v. l.).-स्तम्बः a clump of reeds.
Sanskrit-English dictionary. 2013.